2018年1月16日火曜日

スートラ6.4.2の意味


काशिका वृत्तिः から:
अङ्गावयवात् हलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः।
アンガの一部であるहल् の後ろにあるसंप्रसारण (यण् が इक् に変化したもの)で終わっているアンガの「最後のレター」(というのがपरिभाषा 1.1.66 येन विधिस्तदन्तस्य। で理解できる)が、दीर्घ になります。
例:हूतः।

ह्वेञ् (धातु) + क्त (प्रत्यय)
ह् व् ए + त
ह् उ ए + त      6.1.15 वचिस्वपियजादिनां किति । ~ सम्प्रसारणम्
(ह्वेञ् is one of यजादि. Refer to धातुकोश.)
ह् उ + त         6.1.108 सम्प्रसारणाच्च । ~ पूर्वरूपम्
ह् ऊ + त       6.4.2 हलः । ~ सम्प्रसारणस्य अङ्गस्य

0 件のコメント:

コメントを投稿