2020年10月21日水曜日

माहेश्वरसूत्रになぜहकारが2回出て来るのか

 माहेश्वरसूत्रになぜहकारが2回出て来るのか?という問いに対して、प्रत्याहार हश्とझल्に両方含まれている必要があるから、というのを昔口頭で教えてもらった記憶があるのですが、今朝ある方から、このようなシュローカの存在を教えていただき、第3パーダにあるअर्हेणाधुक्षद्という言葉についての質問をいただきました。

हकारो द्विरुपात्तोऽयमटि शल्यपि वाञ्छता ।
अर्हेणाधुक्षदित्यत्र द्वयमेतन्निदर्शितम्‌ ॥
 
簡単に訳すと: हकारはअट्とशल्においても(スートラを作った人に)望まれて二度言われています。「अर्हेण अधुक्षत्」とここで、ふたつとも示されています。
 
ह्がअट्とशल्の両方のप्रत्याहारに含まれていなければならないから、というのがह्が2回出現する理由なので、अर्हेण अधुक्षत् というふたつの例を見たとき、前者には8.4.2のअट्の中のह्が使われている例なので、後者はशल्の中のह्が使われている例なのだろう、という予測がつきます。
शल् प्रत्याहारが使われているスートラをभैमी1のप्रत्याहारのあたりで探すと、शल इगुपधादनिटः क्सः というスートラが例にでていました。番号は3.1.45なので、लुङ्-लकारのच्लि-आदेशだな、と分かります。実際どう使われているのか、लघुसिद्धान्तकौमुदीで探すと、दुह् धातुのलुङ्でअधुक्षत् というフォームを作るのに使われています。अट् + दुह् + क्स + त् 
दुह् धातुはअदादि-गणだし、そのままのフォームがलघुのコメンタリーにもあるのだから、अधुक्षत् と見たらそこで気付くべきだったのだろうけど。。まぁ、今回で記憶に残るかな。
 
私のLSK解説の本にもरूपसिद्धिまで書いてました。
[LSK] अधुक्षत् III/1 ॥
दुह् + लुङ् 3.2.110 लुङ् । ~ भूते धातोः
दुह् + तिप् 3.4.78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । ~ लस्य
दुह् + त् 3.4.100 इतश्च । ~ ङितः लस्य परस्मैपदस्य लोपः
दुह् + च्लि + त् 3.1.43 च्लि लुङि । ~ धातोः
दुह् + क्स + त् 3.1.45 शल इगुपधादनिटः क्सः । ~ च्लेः धातोः
दुघ् + स + त् 8.2.32 दादेर्धातोर्घः । ~ झलि पदस्य अन्ते च
धुघ् + स + त् 8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः । ~ पदस्य अन्ते च
धुघ् + ष + त् 8.3.59 आदेशप्रत्यययोः । ~ इण्कोः सः मूर्धन्यः इण्कोः
धुक् + ष + त् 8.4.55 खरि च । ~ झलाम् चर्
अधुक्षत् 6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः । ~ अङ्गस्य

2018年9月5日水曜日

उणादि-प्रत्यय [uṇādi-pratyaya](ウナーディ・プラッティヤヤ)とは

उणादि-प्रत्यय とは、कृत्प्रत्यय の一種で、特定の धातु から特定の प्रातिपदिक を造るためだけのものです。
उणादि-सूत्र-पाठः に収められていて、最初のスートラで教えられている प्रत्यय が उण् なので、そのように命名されました。パーニニの सूत्र-पाठः では、3.3.1 उणादयो बहुलम्। という形で、कृत्प्रत्यय のセクションに含められています。

2018年1月16日火曜日

スートラ6.4.2の意味


काशिका वृत्तिः から:
अङ्गावयवात् हलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः।
アンガの一部であるहल् の後ろにあるसंप्रसारण (यण् が इक् に変化したもの)で終わっているアンガの「最後のレター」(というのがपरिभाषा 1.1.66 येन विधिस्तदन्तस्य। で理解できる)が、दीर्घ になります。
例:हूतः।

ह्वेञ् (धातु) + क्त (प्रत्यय)
ह् व् ए + त
ह् उ ए + त      6.1.15 वचिस्वपियजादिनां किति । ~ सम्प्रसारणम्
(ह्वेञ् is one of यजादि. Refer to धातुकोश.)
ह् उ + त         6.1.108 सम्प्रसारणाच्च । ~ पूर्वरूपम्
ह् ऊ + त       6.4.2 हलः । ~ सम्प्रसारणस्य अङ्गस्य

2017年8月8日火曜日

パーニニを勉強する際には、

必ずアシュターディヤーイー・スートラパータ(अष्टाध्यायीसूत्रपाठः)
手元に置いて見比べながら勉強してくださいね

インドでも世界中の大学院でもそうですが、
努力してもパーニニの脳みそをゲット出来ていない人々に共通することは、
スートラパータ無しに勉強しているということです。

スートラパータ片手に、新しいスートラが出て来る度に、
✔(チェック)を入れていってください。


 

2017年8月4日金曜日

アヌスヴァーラの発音

शिक्षासूत्र を文面通りに理解すると、अनुस्वार は純粋な鼻音ですが、
अनुस्वार になった後、अनुस्वारस्य ययि परसवर्णः। が来ますから、
結局は、次の音の鼻音となり、次の音のスターナが混じります。
つまり、後ろに क् が来ると、कण्ठ と नासिका から発音されることになります。

यय् 以外の音(ह् श् ष् स्)が次に来た場合、叉、सवर्ण の無い音(रेफ)の場合は、
理論的に言うと、अनुस्वार という純粋な鼻音になる訳ですが、
そこは、各々のヴェーダの伝統で、ग् とかग्ँ みたいな音になりますね。

2017年7月31日月曜日

アヌスヴァーラとMの音の違い


シクシャー・スートラに、नासिका अनुस्वारस्य とあるように、
अनुस्वार の स्थान は नासिका であることから、
スートラ मुखनासिकावचनोऽनुनासिकः の定義によって、
अनुस्वार は、अनुनासिक に分類されます。

म् の音の स्थान は、नासिका と ओष्ठौ の両方が含まれているのに対して、
अनुस्वार の स्थान は、नासिका のみです。
 
 

気になった言葉を調べてみました。

サンスクリット語学習者におなじみの、
SHABDA MANJARI by R.S. Vadhyar & Sons
そこで紹介されていた、あまり見かけない言葉、「तस्थिवस् 」。
言葉の生成がどうなってるのか気になったので調べてみました。 


Page 57 Paradigm 89 सकारान्तः नपुंसकलिङ्गः तस्थिवस् शब्दः (That which has stood)
तस्थिवत्            तस्थुवी               तस्थिवांसि

    This paradigm is not introduced in LSK. Thus it drew my attention. I could tell it was ष्ठा-धातु in लिट् with क्वसुँ-आदेश, but for the declension in 1/2, which involves भ, I needed to consult सिद्धान्तकौमुदी for हलन्तपुंलिङ्ग सेदिवस्-शब्द.


こちらにずらりと書いた計算式のようなものは、
約2500年前に作られたパーニニ・スートラという
サンスクリット語を基にしたメタ言語(人工言語)で、
サンスクリット語の文法体系を表しています。
現代のプログラム言語の元祖と言われているように、
サンスクリット語の言葉を生成する仕組みを指示や定義の形で表しています。
Derivation of the प्रातिपदिक तस्थिवस्
स्था + लिट्                     3.2.115 परोक्षे लिट् । ~ भूते धातोः प्रत्ययः परश्च
स्था + क्वसुँ                     3.2.107 क्वसुश्च । ~ लिटः
स्था + इट् वस्                 7.2.35 आर्धधातुकस्येड् वलादेः ।
स्था स्था + इवस्              6.1.8 लिटि धातोरनभ्यासस्य । ~ प्रथमस्य एकाचः द्वे
स्थ स्था + इवस्               7.4.59 ह्रस्वः । ~ अभ्यासस्य
थ स्था + इवस्                 7.4.60 शर्पूर्वाः खयः । ~ अभ्यासस्य
त स्था + इवस्                 8.2.54 अभ्यासे चर्च । ~ झलाम्
त स्थ् + इवस्                  6.4.68 आतो लोप इटि च । ~ अचु क्ङिति आर्धधातुके
तस्थिवस्

Declension of प्रातिपदिक तस्थिवस् in neuter
तस्थिवस् + सुँ 1/1             4.1.2 स्वौजस्....। ~ ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च
तस्थिवस्                        7.1.23 स्वमोर्नपुंसकात् । ~ लुक्
तस्थिवद्                        8.2.72 वसुस्रंसुध्वंस्वनडुहां दः ।
तस्थिवत्                         8.4.56 वावसाने । ~ चर् झलाम्

तस्थिवस् + औ 1/2           4.1.2 स्वौजस्....। ~ ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च
तस्थिवस् + शी                7.1.19 नपुंसकाच्च । ~ औङः शी
भसंज्ञा for तस्थिवस्         1.4.18 यचि भम् । ~ स्वादिषु असर्वनामस्थाने
तस्थि उ अ स् + ई            6.4.131 वसोः संप्रसारणम् ।
तस्थि उ स् + ई                6.1.108 संप्रसारणाच्च । ~ पूर्वरूपम् अचि संहितायाम्
त स्थ् उ स् + ई                इट्-आगम should not have come when संप्रसारण is to happen.
    (SK) अन्तरङ्गेऽपि इडातमः संप्रसारणविषये न प्रवर्तते, (प. 57) अकृतव्यूहाः पाणिनीयाः। इति परिभाषया
त स्थ् उ ष् + ई                8.3.59 आदेशप्रत्यययोः। ~ सः मूर्धन्यः
तस्थुषी

तस्थिवस् + जस् 1/1          4.1.2 स्वौजस्....। ~ ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च
तस्थिवस् + शि                7.1.20 जस्शसोः शिः । नपुंसकात्
सर्वनामस्थानसंज्ञा for शि  1.1.42 शि सर्वनामस्थानम् ।
तस्थिव नुम् स् + इ            7.1.72 नपुंसकस्य झलचः । ~ सर्वनामस्थाने नुम्
तस्थिवा न् स् + इ             6.4.10 सान्त महतः संयोगस्य । ~ न उपधायाः दीर्घः
तस्थिवांस् + इ                 8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः
तस्थिवांसि                      8.3.59 आदेशप्रत्यययोः। ~ सः मूर्धन्यः