2020年10月21日水曜日

माहेश्वरसूत्रになぜहकारが2回出て来るのか

 माहेश्वरसूत्रになぜहकारが2回出て来るのか?という問いに対して、प्रत्याहार हश्とझल्に両方含まれている必要があるから、というのを昔口頭で教えてもらった記憶があるのですが、今朝ある方から、このようなシュローカの存在を教えていただき、第3パーダにあるअर्हेणाधुक्षद्という言葉についての質問をいただきました。

हकारो द्विरुपात्तोऽयमटि शल्यपि वाञ्छता ।
अर्हेणाधुक्षदित्यत्र द्वयमेतन्निदर्शितम्‌ ॥
 
簡単に訳すと: हकारはअट्とशल्においても(スートラを作った人に)望まれて二度言われています。「अर्हेण अधुक्षत्」とここで、ふたつとも示されています。
 
ह्がअट्とशल्の両方のप्रत्याहारに含まれていなければならないから、というのがह्が2回出現する理由なので、अर्हेण अधुक्षत् というふたつの例を見たとき、前者には8.4.2のअट्の中のह्が使われている例なので、後者はशल्の中のह्が使われている例なのだろう、という予測がつきます。
शल् प्रत्याहारが使われているスートラをभैमी1のप्रत्याहारのあたりで探すと、शल इगुपधादनिटः क्सः というスートラが例にでていました。番号は3.1.45なので、लुङ्-लकारのच्लि-आदेशだな、と分かります。実際どう使われているのか、लघुसिद्धान्तकौमुदीで探すと、दुह् धातुのलुङ्でअधुक्षत् というフォームを作るのに使われています。अट् + दुह् + क्स + त् 
दुह् धातुはअदादि-गणだし、そのままのフォームがलघुのコメンタリーにもあるのだから、अधुक्षत् と見たらそこで気付くべきだったのだろうけど。。まぁ、今回で記憶に残るかな。
 
私のLSK解説の本にもरूपसिद्धिまで書いてました。
[LSK] अधुक्षत् III/1 ॥
दुह् + लुङ् 3.2.110 लुङ् । ~ भूते धातोः
दुह् + तिप् 3.4.78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । ~ लस्य
दुह् + त् 3.4.100 इतश्च । ~ ङितः लस्य परस्मैपदस्य लोपः
दुह् + च्लि + त् 3.1.43 च्लि लुङि । ~ धातोः
दुह् + क्स + त् 3.1.45 शल इगुपधादनिटः क्सः । ~ च्लेः धातोः
दुघ् + स + त् 8.2.32 दादेर्धातोर्घः । ~ झलि पदस्य अन्ते च
धुघ् + स + त् 8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः । ~ पदस्य अन्ते च
धुघ् + ष + त् 8.3.59 आदेशप्रत्यययोः । ~ इण्कोः सः मूर्धन्यः इण्कोः
धुक् + ष + त् 8.4.55 खरि च । ~ झलाम् चर्
अधुक्षत् 6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः । ~ अङ्गस्य

0 件のコメント:

コメントを投稿